B 174-8 Ekākṣarīvarṇānuṣṭhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 174/8
Title: Ekākṣarīvarṇānuṣṭhāna
Dimensions: 25.5 x 11.5 cm x 42 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/43
Remarks:


Reel No. B 174-8 Inventory No. 20678

Title Ekākṣarīkarmmānuṣṭhāna

Remarks assigned to the Bhadrakālītantra

Subject Śaivatantra

Language Sanskrit

Reference SSP p.14a, no. 695

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.5 cm

Folios 44

Lines per Folio 9–10

Foliation not indicated

Place of Deposit NAK

Accession No. 3/43

Manuscript Features

ekākṣarīkarmānuṣṭhānaṃ prātaḥkṛtyādivibhūtisnānaṃ

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

śrīmadekākṣarīkarmmānuṣṭhānaṃ nirvvāṇaśrīguhyakālyāḥ śrīmadbhadrakālītantroktaṃ

śaṃkarācāryyo vaśiṣṭhāya prāha

yat tat prakaṭī karoti vaḍavānalabhairavaḥ svaśaktyaiveti sūtram || ||

sūtrārtham api tasyai vadati ||

tad yathā ||

śrīguhyabhairavāśliṣṭāṃ sarvvamaṃgalabhājitāṃ ||

mātaraṃ jagatāṃ sākṣād guhyakālīṃ cidātmikām ||

ādau saṃsmṛtya śayanād utthāyāgamapāragaḥ ||

sarvaduḥkhopaśāntyarthaṃ prātaḥkṛtyaṃ punar bhajet || ||  (exp. 3t1–6)

End

upapātakasaṃyukta(!) pañcapātakanāśanaṃ ||

guhyakālyagnisaṃbhūtair bhasmabhir bhogamokṣadaiḥ ||

snānaṃ karomi he kāli gaṃgāsnānaśatādhikaiḥ || 1

▒ hasakṣamalavarayūṃ vphreṃ bhphreṃ ▒ parabrahmāmṛta-nāgninirvvāṇaśrīguhyakāli tvadvibhūtibhiḥ (exp. 26t6-7)

=== Colophon === (fol.)

Microfilm Details

Reel No. B 174/8

Date of Filming 09-01-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-01-2008

Bibliography